Atmananda lahari

Monthly Archives: May 2021


Soundarya Lahari Series (Article 26) : Verse 24 – ” Management of Fear of Bhoothas, Prethas and Pishachas” – Written by Hema


जगत्सूते धाता हरिरवति रुद्रः क्षपयतेतिरस्कुर्व-न्नेतत् स्वमपि वपु-रीश-स्तिरयति ।सदा पूर्वः सर्वं तदिद मनुगृह्णाति च शिव-स्तवाज्ञा मलम्ब्य क्षणचलितयो र्भ्रूलतिकयोः ॥ 24 ॥ jagatsūtē dhātā hariravati rudraḥ kṣapayatētiraskurva-nnētat svamapi vapu-rīśa-stirayati ।sadā pūrvaḥ sarvaṃ tadida manugṛhṇāti cha śiva-stavājñā malambya kṣaṇachalitayō rbhrūlatikayōḥ ॥ 24 ॥

Read More

Soundarya Lahari Series (Article 25) : Verse 23 – “Getting all Riches” – Written by Hema


त्वया हृत्वा वामं वपु-रपरितृप्तेन मनसाशरीरार्धं शम्भो-रपरमपि शङ्के हृतमभूत् ।यदेतत् त्वद्रूपं सकलमरुणाभं त्रिनयनंकुचाभ्यामानम्रं कुटिल-शशिचूडाल-मकुटम् ॥ 23 ॥ tvayā hṛtvā vāmaṃ vapu-raparitṛptēna manasāśarīrārdhaṃ śambhō-raparamapi śaṅkē hṛtamabhūt ।yadētat tvadrūpaṃ sakalamaruṇābhaṃ trinayanaṃkuchābhyāmānamraṃ kuṭila-śaśichūḍāla-makuṭam ॥ 23 ॥

Read More