त्वया हृत्वा वामं वपु-रपरितृप्तेन मनसा
शरीरार्धं शम्भो-रपरमपि शङ्के हृतमभूत् ।
यदेतत् त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रं कुटिल-शशिचूडाल-मकुटम् ॥ 23 ॥
tvayā hṛtvā vāmaṃ vapu-raparitṛptēna manasā
śarīrārdhaṃ śambhō-raparamapi śaṅkē hṛtamabhūt ।
yadētat tvadrūpaṃ sakalamaruṇābhaṃ trinayanaṃ
kuchābhyāmānamraṃ kuṭila-śaśichūḍāla-makuṭam ॥ 23 ॥
Pingback: Soundarya Lahari Series (Article 26) : Verse 24 – ” Management of Fear of Bhoothas, Prethas and Pishachas” – Written by Hema | Atmananda lahari