विशुद्धौ ते शुद्धस्फतिक विशदं व्योम-जनकंशिवं सेवे देवीमपि शिवसमान-व्यवसिताम् ।ययोः कान्त्या यान्त्याः शशिकिरण्-सारूप्यसरणेविधूतान्त-र्ध्वान्ता विलसति चकोरीव जगती visuddhau te suddha sphatika visadam vyoma janakamshivam seve devim api shiva samana vyavasitamyayoh kantya yantyas sai kirana sarupya saranervidhutantar dhyanta vilasati cakoriva jagati
Read Moreसमुन्मीलत् संवित्कमल-मकरन्दैक-रसिकंभजे हंसद्वन्द्वं किमपि महतां मानसचरम् ।यदालापा-दष्टादश-गुणित-विद्यापरिणतिःयदादत्ते दोषाद् गुण-मखिल-मद्भ्यः पय इव samunmilat samvit kamala makarandaika rasikambhaje hamsadvandvam kim api mahatam manasa caramyad alapad astadasa gunita vidya parinatiryad adatte dosad gunam akhilam adbhyah paya iva
Read More