जगत्सूते धाता हरिरवति रुद्रः क्षपयते
तिरस्कुर्व-न्नेतत् स्वमपि वपु-रीश-स्तिरयति ।
सदा पूर्वः सर्वं तदिद मनुगृह्णाति च शिव-
स्तवाज्ञा मलम्ब्य क्षणचलितयो र्भ्रूलतिकयोः ॥ 24 ॥
jagatsūtē dhātā hariravati rudraḥ kṣapayatē
tiraskurva-nnētat svamapi vapu-rīśa-stirayati ।
sadā pūrvaḥ sarvaṃ tadida manugṛhṇāti cha śiva-
stavājñā malambya kṣaṇachalitayō rbhrūlatikayōḥ ॥ 24 ॥