Atmananda lahari

Monthly Archives: January 2022


SLOKA -65 Victory and Control over Words 


रणे जित्वा दैत्या नपहृत-शिरस्त्रैः कवचिभिःनिवृत्तै-श्चण्डांश-त्रिपुरहर-निर्माल्य-विमुखैः ।विशाखेन्द्रोपेन्द्रैः शशिविशद-कर्पूरशकलाविलीयन्ते मातस्तव वदनताम्बूल-कबलाः  rane jitva daityan apahrta sirastrah kavacibhirnivrttais candamsa tripuraha nirmalya vimukhaihvisakhendro pendrais sasivisada karpura sakalahviliyante matas tava vadana tambula kabalah Word to Word Meaning raṇe jitvā daityā – victorious in war with demons…

Read More

Sloka 64


Curing diseases for women and attaining wisdom अविश्रान्तं पत्युर्गुणगण कथाम्रेडनजपाजपापुष्पच्छाया तव जननि जिह्वा जयति सा ।यदग्रासीनायाः स्फटिकदृष-दच्छच्छविमयिसरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा avisrantam patyur gunaganakathamredana japajapuspac chaya tava janani jihva jayati sayad agrasinayah sphatikadrsad acchacchavimayisarasvatya murtih parinamati manikya vapusa Word to Word…

Read More