Sri GurubhyO NamaH Sri Parama GurubhyO NamaH Sri ParameShThi GurubhyO Namah
śrīrāghavendrāya vasiṣṭhagītaṃ
śrīpāṇḍavendrāya murārigītam |
śrīmacchukendrāya videhagītaṃ
namāmi taddeśikalabdhabodham ||
guhāsthacitprabhāvyāptabrahmāṇḍākhilamaṇḍalaḥ |
yo vibhāti sadā tasya pādukābhyāṃ namo namaḥ ||
hālāsyavidhiviṣṇvādi rūpadhāriṇamadvayam |
trikhaṇḍātmaka gāyātrī pratipādyamahaṃ bhaje ||
nandividyādi vidyāsu sūkṣmarūpatayā sthitam |
gandhādi guṇahīnaṃ taṃ sundaraṃ gurumāśraye ||
dayāpūrṇakaṭākṣāmbu pravāhahṛtatāpakam |
prayāgakṣetragaṃ vande sadguruṃ jnānakāraṇam ||
nāthatrayasvarūpaṃ taṃ nāmarūpādihīnakam |
nādabrahmākṛtiṃ vande mannāthaṃ bhrāntināśakam ||
śrīmātṛrūpaṃ bhaktānāṃ śrīśavandyaṃ śivaṅkaram |
śrīvāṇīgirijābījalakṣyaṃ saccinmayaṃ bhaje ||
pāramparyagatādvaita brahmavidyāprabodhakam |
sāraṃ vedādi vidyānāṃ vāraṃ vāraṃ bhaje gurum ||
duḥkhadāridryarogādhivyādhibhrāntiharaṃ nṛṇām |
durvāsanātidūraṃ taṃ guruṃ samyagupāśraye ||
kāncistha kāmakoṭyākhyapīṭhasthaṃ kāṃkṣitārthadam |
vānchāpūrtyai nato.asmyadya daharākāśamadhyagam ||
pūjārahasyatattvajnaṃ pūrṇācalasusaṃsthitam |
purāṇaṃ vitataṃ puṇyaṃ pūrṇaṃ gurumupāsmahe ||
janmādidantaissandaṣṭaṃ māṃ tu saṃsārabhoginā |
jnānāmṛtapradānena mocitaḥ praṇamāmi tam ||
yāgādi karmavaicitrya phaladātāramīśvaram |
yogāsanasamārūḍhaṃ śivayoginamāśraye ||
mithyāvādamahādhvāntabhāskaraṃ svaprakāśakam |
satyaṃ sarvagataṃ śāntaṃ sadguruṃ samupāśraye ||
namaste karuṇāsindho namaste bhaktavatsala |
namaste sarvahṛtpadmavāsin deśikasattama ||
|| śrīcidānandanāthakṛtā ||
श्रीराघवेन्द्राय वसिष्ठगीतं
श्रीपाण्डवेन्द्राय मुरारिगीतम् |
श्रीमच्छुकेन्द्राय विदेहगीतं
नमामि तद्देशिकलब्धबोधम् ||
गुहास्थचित्प्रभाव्याप्तब्रह्माण्डाखिलमण्डलः |
यो विभाति सदा तस्य पादुकाभ्यां नमो नमः ||
हालास्यविधिविष्ण्वादि रूपधारिणमद्वयम् |
त्रिखण्डात्मक गायात्री प्रतिपाद्यमहं भजे ||
नन्दिविद्यादि विद्यासु सूक्ष्मरूपतया स्थितम् |
गन्धादि गुणहीनं तं सुन्दरं गुरुमाश्रये ||
दयापूर्णकटाक्षाम्बु प्रवाहहृततापकम् |
प्रयागक्षेत्रगं वन्दे सद्गुरुं ज्ञानकारणम् ||
नाथत्रयस्वरूपं तं नामरूपादिहीनकम् |
नादब्रह्माकृतिं वन्दे मन्नाथं भ्रान्तिनाशकम् ||
श्रीमातृरूपं भक्तानां श्रीशवन्द्यं शिवङ्करम् |
श्रीवाणीगिरिजाबीजलक्ष्यं सच्चिन्मयं भजे ||
पारम्पर्यगताद्वैत ब्रह्मविद्याप्रबोधकम् |
सारं वेदादि विद्यानां वारं वारं भजे गुरुम् ||
दुःखदारिद्र्यरोगाधिव्याधिभ्रान्तिहरं नृणाम् |
दुर्वासनातिदूरं तं गुरुं सम्यगुपाश्रये ||
काञ्चिस्थ कामकोट्याख्यपीठस्थं कांक्षितार्थदम् |
वाञ्छापूर्त्यै नतोऽस्म्यद्य दहराकाशमध्यगम् ||
पूजारहस्यतत्त्वज्ञं पूर्णाचलसुसंस्थितम् |
पुराणं विततं पुण्यं पूर्णं गुरुमुपास्महे ||
जन्मादिदन्तैस्सन्दष्टं मां तु संसारभोगिना |
ज्ञानामृतप्रदानेन मोचितः प्रणमामि तम् ||
यागादि कर्मवैचित्र्य फलदातारमीश्वरम् |
योगासनसमारूढं शिवयोगिनमाश्रये ||
मिथ्यावादमहाध्वान्तभास्करं स्वप्रकाशकम् |
सत्यं सर्वगतं शान्तं सद्गुरुं समुपाश्रये ||
नमस्ते करुणासिन्धो नमस्ते भक्तवत्सल |
नमस्ते सर्वहृत्पद्मवासिन् देशिकसत्तम ||
|| श्रीचिदानन्दनाथकृता ||