ललाटं लावण्य द्युति विमल-माभाति तव यत्
द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।
विपर्यास-न्यासा दुभयमपि सम्भूय च मिथः
सुधालेपस्यूतिः परिणमति राका-हिमकरः
lalatam lavanya dyutivimalam abhati tava yad
dvitiyam tan manye makuta ghatitam candra sakalam
viparyasya nyasad ubhayam api sambhuya ca mithas
sudhalepasutih parinamati rakahimakarah