
गतै-र्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीतयति यः ॥
स नीडेयच्छाया-च्छुरण-शकलं चन्द्र-शकलं
धनुः शौनासीरं किमिति न निबध्नाति धिषणाम्
gatair manikyatvam gagana manibhis sandra ghatitam
kiritam te haimamhimagirisute kirtayati yah
sa nideyachaya churana sabalam candra sakalam
dhanus saunasiram kimiti na nibhadrati dhisana