मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथि-रसि
त्वमाप-स्त्वं भूमि-स्त्वयि परिणतायां न हि परम् ।
त्वमेव स्वात्मानं परिण्मयितुं विश्व वपुषा
चिदानन्दाकारं शिवयुवति भावेन बिभृषे
manastva vyoma tvam marud asi marut srathir asi
tvam apas tvam bhumis tvayi parinatayam na hi param
tam eva svatmanam parinamayitum visva vapusa
cidanandakaram sivayuvati bhavena bibhrse