प्रज्ञावानपि पण्डितोऽपि चतुरोऽप्यत्यन्तसूक्ष्मात्मदृग्
व्यालीढस्तमसा न वेत्ति बहुधा संबोधितोऽपि स्फुटम् ।
भ्रान्त्यारोपितमेव साधु कलयत्यालम्बते तद्गुणान्
हन्तासौ प्रबला दुरन्ततमसः शक्तिर्महत्यावृतिः ॥ ११४ ॥
prajñāvānapi paṇḍito’pi caturo’pyatyantasūkṣmātmadṛg
vyālīḍhastamasā na vetti bahudhā saṃbodhito’pi sphuṭam |
bhrāntyāropitameva sādhu kalayatyālambate tadguṇān
hantāsau prabalā durantatamasaḥ śaktirmahatyāvṛtiḥ || 114 ||