भवानि त्वं दासे मयि वितर दृष्टिं सकरुणां
इति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः ।
तदैव त्वं तस्मै दिशसि निजसायुज्य-पदवीं
मुकुन्द-ब्रम्हेन्द्र स्फुट मकुट नीराजितपदाम् ॥ 22 ॥
bhavāni tvaṃ dāsē mayi vitara dṛṣṭiṃ sakaruṇāṃ
iti stōtuṃ vāñChan kathayati bhavāni tvamiti yaḥ ।
tadaiva tvaṃ tasmai diśasi nijasāyujya-padavīṃ
mukunda-bramhēndra sphuṭa makuṭa nīrājitapadām ॥ 22 ॥