मुखं बिन्दुं कृत्वा कुचयुगमध-स्तस्य तदधो
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् ।
स सद्यः सङ्क्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दु-स्तनयुगाम् ॥ 19 ॥
mukhaṃ binduṃ kṛtvā kuchayugamadha-stasya tadadhō
harārdhaṃ dhyāyēdyō haramahiṣi tē manmathakalām ।
sa sadyaḥ saṅkṣōbhaṃ nayati vanitā ityatilaghu
trilōkīmapyāśu bhramayati ravīndu-stanayugām ॥ 19 ॥
Pingback: Soundarya Lahari Series (Article 22) : Verse 20 – FINDING THE HEART LOT – Written by Hema | Atmananda lahari