तनुच्छायाभिस्ते तरुण-तरणि-श्रीसरणिभि-
र्दिवं सर्वा-मुर्वी-मरुणिमनि मग्नां स्मरति यः ।
भवंत्यस्य त्रस्य-द्वनहरिण-शालीन-नयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाण-गणिकाः ॥ 18 ॥
tanuchChāyābhistē taruṇa-taraṇi-śrīsaraṇibhi-
rdivaṃ sarvā-murvī-maruṇimani magnāṃ smarati yaḥ ।
bhavantyasya trasya-dvanahariṇa-śālīna-nayanāḥ
sahōrvaśyā vaśyāḥ kati kati na gīrvāṇa-gaṇikāḥ ॥ 18 ॥