कवीन्द्राणां चेतः कमलवन-बालातप-रुचिं
भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् ।
विरिञ्चि-प्रेयस्या-स्तरुणतर-शृङ्गार लहरी-
गभीराभि-र्वाग्भिः र्विदधति सतां रञ्जनममी ॥ 16 ॥
kavīndrāṇāṃ chētaḥ kamalavana-bālātapa-ruchiṃ
bhajantē yē santaḥ katichidaruṇāmēva bhavatīm ।
viriñchi-prēyasyā-staruṇatara-śṛṅgāra laharī-
gabhīrābhi-rvāgbhiḥ rvidadhati satāṃ rañjanamamī ॥ 16 ॥
Pingback: Soundarya Lahari Series (Article 19) : Verse 17 – Mastery over words, Knowledge of science – Written by Hema | Atmananda lahari
Pingback: Verse 18 | Atmananda lahari