Devoted prayer to obtain Devi’s Grace
शरज्ज्योत्स्ना शुद्धां शशियुत-जटाजूट-मकुटां
वर-त्रास-त्राण-स्फटिकघुटिका-पुस्तक-कराम् ।
सकृन्न त्वा नत्वा कथमिव सतां सन्निदधते
मधु-क्षीर-द्राक्षा-मधुरिम-धुरीणाः फणितयः ॥ 15 ॥
śarajjyōtsnā śuddhāṃ śaśiyuta-jaṭājūṭa-makuṭāṃ
vara-trāsa-trāṇa-sphaṭikaghuṭikā-pustaka-karām ।
sakṛnna tvā natvā kathamiva satāṃ sannidadhatē
madhu-kṣīra-drākṣā-madhurima-dhurīṇāḥ phaṇitayaḥ ॥ 15 ॥
Pingback: Soundarya Lahari Series (Article 18) : Verse 16 – Mastery of Vedas – Written by Hema | Atmananda lahari
Pingback: Soundarya Lahari Series (Article 19) : Verse 17 – Mastery over words, Knowledge of science – Written by Hema | Atmananda lahari
Pingback: Verse 18 | Atmananda lahari