क्षितौ षट्पञ्चाशद्-द्विसमधिक-पञ्चाश-दुदके
हुतशे द्वाषष्टि-श्चतुरधिक-पञ्चाश-दनिले ।
दिवि द्विः षट् त्रिंशन् मनसि च चतुःषष्टिरिति ये
मयूखा-स्तेषा-मप्युपरि तव पादाम्बुज-युगम् ॥ 14 ॥
क्षितौ षट्पञ्चाशद्-द्विसमधिक-पञ्चाश-दुदके
हुतशे द्वाषष्टि-श्चतुरधिक-पञ्चाश-दनिले ।
दिवि द्विः षट् त्रिंशन् मनसि च चतुःषष्टिरिति ये
मयूखा-स्तेषा-मप्युपरि तव पादाम्बुज-युगम् ॥ 14 ॥
Pingback: Soundarya Lahari Series (Article 18) : Verse 16 – Mastery of Vedas – Written by Hema | Atmananda lahari
Pingback: Soundarya Lahari Series (Article 19) : Verse 17 – Mastery over words, Knowledge of science – Written by Hema | Atmananda lahari
Pingback: Verse 18 | Atmananda lahari
Pingback: Soundarya Lahari Series (Article 20) : Verse 18 – Victory in love – Written by Hema | Atmananda lahari