श्री गुरुभ्यॊ नमः श्री परम गुरुभ्यॊ नमः श्री परमॆष्ठि गुरुभ्यॊ नमः
शान्ता विमला प्रकाअश आत्मा गुहा चिद्यॊगास्य श्री परानन्दादि सद्गुरून् नमाम्यहं पुनः पुनः
Listing some of the benefits of taking refuge in the Devī, this passage closely resembles the
phalaśruti of the Devīmāhātmya’s twelfth chapter.
The Mothers enumerated here do not correspond to the seven of the Devīmāhātmya plus
Śivadūtī and Cāmuṇḍā. The Kavaca names eleven.
This section invokes divine protection in the ten directions and to the reciter’s front, back,
left, and right. The names of the divine energies and their meanings are: Aindrī (Indra’s śakti),
Agnidevatā (“deity of fire”), Vārāhī (the śakti of Viṣṇu in his boar incarnation), Khaḍgadhāriṇī
(“sword-wielder”), Vāruṇī (the śakti of Varuṇa, the Vedic god of the sea), Mṛgavāhinī (“deerrider”),
Kaumārī (the śakti of Kumāra, god of war), Śūladhāriṇī (“spear-bearer”), Brahmāṇī (the
consort of Brahmā, embodying creative power), Vaiṣṇavī (the śakti of Viṣṇu), Cāmuṇḍā (Kālī as
the bridger of transcendental and relative consciousness), Jayā (“victory”), Vijayā (“triumph”), Ajitā
(“unconquered”), and Aparājitā (“invincible”).
The protective energies are invoked throughout the body, starting at the crown of the head and
working downward. The topknot refers to the tuft of hair on the top of the head; in pūjā the bīja hrīm
is linked to it as the protecting and invoking mantra. As written, the angas would have been recited by
married males of the higher castes, and some verses refer specifically to the male body or to
masculine societal roles. If the reciter is female, she is free to make the necessary alterations in the
references to male genitalia and reproductive function in verses 32 and 38. Similarly, in verses 42
and 43, a married female would change “wife” to “husband,” and a celibate monastic of either gender
would substitute “devotion” for “wife,” and “disciples” for “children.”1
The names of the powers usually have an obvious bearing on the body part or function specified.
They are: Dyotinī (“brilliant”), Umā (another name of Pārvatī, linked by some philologists to ancient
Semitic or Dravidian terms for “mother”), Mālādharī (“garland-wearer”), Yasasvinī (“renowned”),
Citranetrā (“clear-eyed”), Yamaghantā (“holder of the bell of restraint”), Trinetrā (“three-eyed”),
Caṇḍikā (“violent, impetuous”), Sankhinī (“possessor of the conch”), Dvāravāsinī (“dweller at the
portal”), Kālikā (“black”), Śarikarī (“causing prosperity”), Sugandhā (“fragrant”), Carcikā
(referring to the repetition of a word in reciting the Veda), Amrtabālā (“drop of nectar”), Sarasvatī
(“flowing”), Kaumārī (“maidenly, virginal”), Citraghaṇṭā (“clear-sounding”), Mahāmāyā (“great
deluding power”), Kāmāksī (“she whose soul is love”), Sarvamarigalā (“all-auspicious”),
Bhadrakālī (“auspicious Kālī”), Dhanurdharī (“bow-bearer”), Nīlagrīvā (“blue-necked”),
Nalakūbarī (perhaps a feminine counterpart of Nalakūbara, the son of Kubera), Khadginī
(“possessor of the sword”), Vajradhāriṇī (“bearer of the thunderbolt”), Daṇdinī (“possessor of the
staff’), Ambikā (“Mother”), Sūleśvarī (“ruler of the spear”), Naresvarī (“ruler of humankind”),
Mahādevī (“Great Goddess”), Sokavināśinī (“destroyer of anguish”), Lalitā (“playful”),
Śūladhāriṇī (“spear-bearer”), Kāminī (“goddess of love”), Guhyesvari (“sovereign of secrets”),
Durgandhā (“ill-smelling”), Guhyavāhinī (“tortoise-rider”), Bhagavatī (“blessed”), Meghavāhanā
(“cloud-rider”), Mahābalā (“she of great strength”), Mādhavanāyikā (“mistress of Viṣṇu”),
Nārasiṁhī (the śakti of Viṣṇu’s incarnation as a man-lion), Kauśikī (the Devī’s sattvic aspect, who
emerged from Pārvatī’s kośa, or physical sheath), SrTdharī (“bearing splendor”), Pātālavāsinī (“the
dweller below”), Damstrakarālī (“she of terrifying fangs”), Ūrdhvakeśinī (“she whose hair stands
on end”), Kauberī (the śakti of Kubera, the Vedic god of wealth), Yogīśvarī (“sovereign of
ascetics”), Pārvatī (Siva’s divine consort in her beneficent aspect), Kālarātri (“dark night,” referring
to the Devī’s world-destroying power), Mukuteśvarī (“sovereign of the crown”), Padmāvatī (a name
of Lakṣmī, associated with the lotus), Cūdāmaṇi (“crest-jewel”), Jvālāmukhī (“flame-faced”),
Abhedyā (“unbreakable”), Brahmāṇī (Brahmā’s consort), Chatreśvarī (“possessor of the royal
parasol”), Dharmadhāriṇī (upholder of righteousness).
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।
विषमे दुर्गमे चैव भयार्त्ताः शरणं गताः ॥ ६॥
न तेषां जायते किंचिदशुभं रणसंकटे ।
नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ ७॥
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ।
ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः ॥ ८॥
प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ ९॥
माहेश्वरी वृषारूढा कौमारी शिखिवाहना ।
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ १०॥
श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥ ११॥
इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ।
नानाभरणशोभाढ्या नानारत्नोपशोभिताः ॥ १२॥
दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः ।
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ १३॥
खेटकं तोमरं चैव परशुं पाशमेव च ।
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ १४॥
दैत्यानां देहनाशाय भक्तानामभयाय च ।
धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ १५॥
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ।
महाबले महोत्साहे महाभयविनाशिनि ॥ १६॥
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्द्धिनि ।
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ १७॥
दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी ।
प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ॥ १८॥
उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी ।
ऊर्ध्वं ब्रह्माणि मे रक्षेदधस्ताद्वैष्णवी तथा ॥ १९॥
एवं दश दिशो रक्षेच्चामुण्डा शववाहना ।
जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥ २०॥
अजिता वामपार्श्वे तु दक्षिणे चापराजिता ।
शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ २१॥
मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ।
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ २२॥
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।
कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी ॥ २३॥
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।
अधरे चामृतकला जिह्वायां च सरस्वती ॥ २४॥
दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका ।
घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ २५॥
कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ २६॥
नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी ।
स्कन्धयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी ॥ २७॥
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।
नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ॥ २८॥
स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी ।
हृदये ललिता देवी उदरे शूलधारिणी ॥ २९॥
नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा ।
पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥ ३०॥
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।
जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥ ३१॥
गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी ।
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ ३२॥
नखान् दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी ।
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥ ३३॥
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती । अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ ३४॥
पद्मावती पद्मकोशे कफे चूडामणिस्तथा ।ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥ ३५॥
शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा ।अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥ ३६॥
प्राणापानौ तथा व्यानमुदानं च समानकम् वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ ३७॥
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी । सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ ३८॥