ऒं श्री गुरुभ्यॊ नमः श्री परमगुरुभ्यॊ नमः श्री परमॆष्ठि गुरुभ्यॊ नमः
There is a practice to chant Sri Padmavati Stotra after the 6 th Chapter of Sri Durga Saptashati, that is after the killing of Dhoomralochana. Brahmibhuta Sri Gunjuru Ramachandra Shastrigal, an ardent Sri Vidya Upasaka, a Vedic Scholar and a renowned Astrologer of our days has strictly followed this and also advised every one accordingly.
Selected verses from this stotra with samputekarana of each verse with “SARVAMANGALA MANGALYE” stotra is posted here for chanting / listening after lighting the lamps today ( Sunday) at 9 PM. This will surely support our fight against the MAHAMARI,
At the end audio link as well YouTube link is provided.
सर्वमंगळ मांगल्यॆ शिवॆ सर्वार्थ साधिकॆ
शरण्यॆ त्र्यंबकॆ गौरी नारायणी नमॊस्तुतॆ
भृंगी काली कराली परिजनसहितॆ । चंडि चामुंडि नित्यॆ ।
क्षां क्षीं क्षूं क्ष्ः क्षणार्धॆ क्षहत रिपूनिवहनॆ । ह्रीं महामंत्ररूपॆ ॥
भ्रां भ्रीं भ्रूं भृंगसंग भ्रुकुटि पुटतट शसितॊद्धाम दैत्यॆ ।
झ्वां झ्वीं झ्वूं झ्वः प्रचंडॆ । स्तुति शतमुखरॆ । रक्ष मां दॆवि । पद्मॆ ॥१॥
सर्वमंगळ मांगल्यॆ शिवॆ सर्वार्थ साधिकॆ
शरण्यॆ त्र्यंबकॆ गौरी नारायणी नमॊस्तुतॆ
चंचत्कांचीकलापॆ । स्तनतट विलुठत्तार हारावलीकॆ ।
प्रॊत्फुल्लत् पारिजातद्रुमकुसुम महामंजरीपूज्यपादॆ ।
ह्रां ह्रीं क्लीं ब्लूं समॆतॆ भुवन वशकरॆ । क्षॊभिणी द्राविणी त्वं आं ईं ऊं पद्महस्तॆ । कुरु कुरु घटनॆ रक्ष मां दॆवि । पद्मॆ ॥२॥
सर्वमंगळ मांगल्यॆ शिवॆ सर्वार्थ साधिकॆ
शरण्यॆ त्र्यंबकॆ गौरी नारायणी नमॊस्तुतॆ
लीलाव्यालॊल नीलॊत्पल दलनयनॆ । प्रज्वलद्वाडवाग्नि-
प्रॊद्य ज्वालास्फुलिंग स्फुरदरुणकरॊदग्र वज्जाग्रहस्तॆ ।
ह्रां ह्रीं ह्रूं ह्रः हरन्ती हरद्वरहर हुंकार भीमैकनादॆ ।
पद्मॆ । पद्मासनस्थॆ व्यपनय दुरितं दॆवि । दॆवॆंद्र वंद्यॆ ॥३॥
सर्वमंगळ मांगल्यॆ शिवॆ सर्वार्थ साधिकॆ
शरण्यॆ त्र्यंबकॆ गौरी नारायणी नमॊस्तुतॆ
कॊपं वं झं सहसः कुवलयकलितॊद्धां लीलाप्रबंधॆ ।
ज्रां ज्रीं ज्रूं ज्रः पवित्रॆ शशिकरधवलॆ प्रक्षरत्क्षीर् गौरॆ ।
व्यालव्याबद्धजूटॆ प्रबलबल महाकालकूटं हरंती
हा हा हुंकारनादॆ । कृतकरकमलॆ । रक्ष मां दॆवि । पद्मॆ ॥४॥
सर्वमंगळ मांगल्यॆ शिवॆ सर्वार्थ साधिकॆ
शरण्यॆ त्र्यंबकॆ गौरी नारायणी नमॊस्तुतॆ
प्रातर्बालार्क रश्मिच्फुरित घनमहासा सिंदूर दूरधूली-
संध्यारागा अरुणांगि त्रिदशवरवधूवंद्यपादारविंदॆ ।
चंचच्चंद्रासिधाराप्रहत रिपुकुलॆ कुंडलॊद्धृष्टगल्लॆ ।
श्रां श्रीं श्रूं श्रः स्मरंती मदगजमनॆ । रक्ष मां दॆवि । पद्मॆ ॥५॥
सर्वमंगळ मांगल्यॆ शिवॆ सर्वार्थ साधिकॆ
शरण्यॆ त्र्यंबकॆ गौरी नारायणी नमॊस्तुतॆ
विस्तीर्णॆ पद्मपीठॆ कमलदल निवासॊचितॆ कामगुप्तॆ
लान्तांगीश्रीसमॆतॆ प्रहसितवदनॆ दिव्यहस्तॆ । प्रसन्नॆ ।
रक्तॆ रक्तॊत्पलांगि प्रतिवहसि सदा वाग्भवं कामराजं
हंसारूढॆ । त्रिनॆत्रॆ । भगवति । वरदॆ । रक्ष मां दॆवि । पद्मॆ ॥६॥
सर्वमंगळ मांगल्यॆ शिवॆ सर्वार्थ साधिकॆ
शरण्यॆ त्र्यंबकॆ गौरी नारायणी नमॊस्तुतॆ
षट्कॊणॆ चक्रमध्यॆ प्रणतवरयुतॆ वाग्भवॆ कामराजॆ
हंसारूढॆ सविंदौ विकसितकमलॆ कर्णिकाग्रॆ निधाय ।
नित्यॆ क्लिन्नॆ मदद्रैर्द्रव इति सहितं सांकुशॆ पाशहस्तॆ ।
ध्यानात्संक्षॊभकारि त्रिभुवन वशकृद् रक्ष मां दॆवि । पद्मॆ ॥७॥
सर्वमंगळ मांगल्यॆ शिवॆ सर्वार्थ साधिकॆ
शरण्यॆ त्र्यंबकॆ गौरी नारायणी नमॊस्तुतॆ
आं क्रॊं ह्रीं पंचबाणैलिखितषट्दलॆ चक्रमध्यॆ स हंसः
हस्क्लीम् श्रीं पत्रांतरालॆ स्वरपरिकलितॆ वायुना वॆष्टितांगी ।
ह्रीं वॆष्टॆ रक्तपुष्पैर् जपति मणिमतां क्षॊभिणी वीक्ष्यमाणा
चंद्रार्कं चालयंती सपदि जनहितॆ रक्ष मां दॆवि । पद्मॆ ॥८॥
सर्वमंगळ मांगल्यॆ शिवॆ सर्वार्थ साधिकॆ
शरण्यॆ त्र्यंबकॆ गौरी नारायणी नमॊस्तुतॆ
ब्रह्माणी कालरात्री भगवति वरदॆ । चंडि चामुंडि नित्यॆ
मातंगी गौरिधारी धृतिमतिविजयॆ कीर्तिह्रींस्तुत्यपद्मॆ । संग्रामॆ शत्रुमध्यॆ
जलज्वलनजलॆ वॆष्टितॆ तैः स्वरास्त्रैः
क्षां क्षीं क्षूं क्षः क्षणार्धं क्षत रिपुनिवहॆ । रक्ष मां दॆवि । पद्मॆ ॥९॥
सर्वमंगळ मांगल्यॆ शिवॆ सर्वार्थ साधिकॆ
शरण्यॆ त्र्यंबकॆ गौरी नारायणी नमॊस्तुतॆ
खंगैः कॊदंडकांडैर्मुशलहलकिणैर् वज्रनाराचचक्रैः
श्क्त्या शल्यैस्त्रिशूलैर् वरफरशफल्म्रैद्गरैर्मुष्टिदंडैः ।
पाशैः पाषाणवक्षैर् वरगिरिसहितैर् दिव्यशस्त्रैरमानै-
र्दुष्टान् संहारयंती वरभुजललितॆ । रक्ष मां दॆवि । पद्मॆ ॥१०॥
सर्वमंगळ मांगल्यॆ शिवॆ सर्वार्थ साधिकॆ
शरण्यॆ त्र्यंबकॆ गौरी नारायणी नमॊस्तुतॆ
प्रॊत्पुल्लत्कुंदनादॆ कमलकुवलयॆ मालतीमाल्यपूज्यॆ
पादस्थॆ भूधराणां कृतरणक्वणितॆ रम्यझंकाररावॆ ।
गुंजत्कांचीकलापॆ पृथुल कटितटॆ तुच्छमध्यप्रदॆशॆ
हा हा हुंकारनादॆ । क्तकरकमलॆ । रक्ष मां दॆवि । पद्मॆ ॥११॥
सर्वमंगळ मांगल्यॆ शिवॆ सर्वार्थ साधिकॆ
शरण्यॆ त्र्यंबकॆ गौरी नारायणी नमॊस्तुतॆ
दिव्यॆ पद्मॆ सुलग्नॆ स्तनतट मुपरि स्फारहारा वलीकॆ
कॆयूरैः कंकणाद्यैर् बहुविधरचितैर् बाहुदंडप्रचंडैः ।
भाभालॆ वृद्धतॆजःस्फुरन्मणिशतैः कुंडलॊध्वृष्टगंडॆ
स्रां स्रीं स्रूं स्रः स्मरंती गजपतिगमनॆ । रक्ष मां दॆवि । पद्मॆ ॥१२॥
सर्वमंगळ मांगल्यॆ शिवॆ सर्वार्थ साधिकॆ
शरण्यॆ त्र्यंबकॆ गौरी नारायणी नमॊस्तुतॆ
या मंत्रागमव्द्धिमानवितनॊल्लास प्रसादार्पणां
या इष्टाशयक्लृप्तकार्मणगण प्रध्वंसदक्षांकुsशा ।
आयुर्वृद्धिकरां ज्वरामयहरां सर्वार्थसिद्धिप्रदां
सद्यः प्रत्ययकारिणीं भगवतीं पद्मावतीं संस्तुवॆ । रक्ष मां दॆवि । पद्मॆ ॥१३॥
सर्वमंगळ मांगल्यॆ शिवॆ सर्वार्थ साधिकॆ
शरण्यॆ त्र्यंबकॆ गौरी नारायणी नमॊस्तुतॆ
पठितं भणितं गुणितं जयविजयरमानिबंधनं परमम् ।
सर्वाधिव्याधिहरं जपतां पद्मावती स्तॊत्रं
सर्वमंगळ मांगल्यॆ शिवॆ सर्वार्थ साधिकॆ
शरण्यॆ त्र्यंबकॆ गौरी नारायणी नमॊस्तुतॆ