“YATUDHANYA” MENTIONED IN VEDAS AND DEADLY VIRUSES HARMING HUMAN


SRI GURUBHYO NAMAH SRI PARAMA GURUBHYO NAMAH

SRI PARAMESHTHI GURUBHYO NAMAH

The globe is threatened by a deadly CORONA virus. Such a deadly goblins / evil spirits are mentioned in the Vedas.

There is a reference of “Yatudhana” in 104 th Sukta in Rigveda 7 th Mandala  as well 87 th Sukta in 10 th Mandala.

There is also reference in first anuvaka in Rudra Namaka reads as  “अध्यवोचदधि वक्ता प्रथमो दैव्यो भिषक् । अहीश्च सर्वाञ्जंभयन्त्सर्वाश्च यातुधान्यः” ॥ १-६॥ adhyavocadadhi vaktā prathamo daivyo bhiṣak । ahīśca sarvāñjaṃbhayantsarvāśca yātudhānyaḥ ॥ 1-6॥

These Yatudhanas are not just demons but they are said to be a kind of goblins or evil spirits.  The above mantra in Rudra Namaka address Rudra as BISHAK, that is Physician and prayers are offered to him to relieve us from these goblins.

These Yatudhanas are described as  goblins/ evil spirits who lives on human blood and flesh. They are said to be active in evenings as well in the night. That is to say that they are active in low temperature in the environment. They are destroyed by the FIRE, that is by the hot temperature.  This description of YATUDHANA very well matches with the VIRUSES causing harm to human.

It is said that the diseases are treated, untimely death as well  the trouble  that may be created by these YATUDHANAS can be prevented by chanting or listening to 1 st  Anuvaka in RUDRA NAMAKA.  The same results can be obtained by chanting / listening to 6 th Mantra in first Anuvaka

‘adhyavocadadhi vaktā prathamo daivyo bhiṣak ।

ahīśca sarvāñjaṃbhayantsarvāśca yātudhānyaḥ ॥ 1-6॥

Going by these descriptions, I share my view that by chanting / Listening to this Mantra, one can escape from the attack of VIRUSES.

I am sharing here the PDF file of 87 th Sukta in 10 the Mandala of Rigveda. I am also sharing Youtube video of the chanting of first Anuvaka of RUDRA NAMAKA as well chanting 108 times the 6 th Mantra in the same Anuvaka.

On some other occasion I shall try to explain the Sayana Bhashya for 87 th Sukta in 10 th Mandala of Rigveda where Yatudhanas are mentioned repeatedly.

॥ oṃ namo bhagavate rudrāya ॥

namaste rudramanyava utota iṣave namaḥ ।

namaste astu dhanvane bāhubhyā-muta te namaḥ ॥ 1-1॥

yāta iṣuḥ śivatamā śivaṃ babhūva te dhanuḥ ।

śivā śaravyā yā tava tayā no rudra mṛḍaya ॥ 1-2॥

yā te rudra śivā tanū-raghorā’pāpakāśinī ।

tayā nastanuvā śantamayā giriśaṃtābhicākaśīhi ॥ 1-3॥

yāmiṣuṃ giriśaṃta haste bibharṣyastave ।

śivāṃ giritra tāṃ kuru mā hiꣳsīḥ puruṣaṃ jagat ॥ 1-4॥

śivena vacasā tvā giriśācchā vadāmasi ।

yathā naḥ sarvamijjagadayakṣmasumanā asat ॥ 1-5॥

adhyavocadadhi vaktā prathamo daivyo bhiṣak

ahīśca sarvāñjaṃbhayantsarvāśca yātudhānyaḥ 1-6

asau yastāmro aruṇa uta babhruḥ sumaṃgalaḥ ।

ye cemārudrā abhito dikṣu ।

śritāḥ sahasraśo’vaiṣāheḍa īmahe ॥ 1-7॥

asau yo’vasarpati nīlagrīvo vilohitaḥ ।

utainaṃ gopā adṛśannadṛśannudahāryaḥ ।

utainaṃ viśvā bhūtāni sa dṛṣṭo mṛḍayāti naḥ ॥ 1-8॥

namo astu nīlagrīvāya sahasrākṣāya mīḍhuṣe ।

atho ye asya satvāno’haṃ tebhyo’karannamaḥ ॥ 1-9॥

pramuṃca dhanvanastva-mubhayo-rārtniyo-rjyām ।

yāśca te hasta iṣavaḥ parā tā bhagavo vapa ॥ 1-10॥

avatatya dhanustva sahasrākṣa śateṣudhe ।

niśīrya śalyānāṃ mukhā śivo naḥ sumanā bhava ॥ 1-11॥

vijyaṃ dhanuḥ kapardino viśalyo bāṇavā uta ।

aneśannasyeṣava ābhurasya niṣaṃgathiḥ ॥ 1-12॥

yā te heti-rmīḍhuṣṭama haste babhūva te dhanuḥ ।

tayā’smānviśvatastva-mayakṣmayā paribbhuja ॥ 1-13॥

namaste astvāyudhāyānātatāya dhṛṣṇave ।

ubhābhyāmuta te namo bāhubhyāṃ tava dhanvane ॥ 1-14॥

pari te dhanvano heti-rasmānvruṇaktu viśvataḥ ।

atho ya iṣudhistavāre asmannidhehi tam ॥ 1-15॥

॥ ओं नमो भगवते रुद्राय ॥

नमस्ते रुद्रमन्यव उतोत इषवे नमः ।

नमस्ते अस्तु धन्वने बाहुभ्या-मुत ते नमः ॥ १-१॥

यात इषुः शिवतमा शिवं बभूव ते धनुः ।

शिवा शरव्या या तव तया नो रुद्र मृडय ॥ १-२॥

या ते रुद्र शिवा तनू-रघोराऽपापकाशिनी ।

तया नस्तनुवा शन्तमया गिरिशंताभिचाकशीहि ॥ १-३॥

यामिषुं गिरिशंत हस्ते बिभर्ष्यस्तवे ।

शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत् ॥ १-४॥

शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।

यथा नः सर्वमिज्जगदयक्ष्मसुमना असत् ॥ १-५॥

अध्यवोचदधि वक्ता प्रथमो दैव्यो भिषक् ।

अहीश्च सर्वाञ्जंभयन्त्सर्वाश्च यातुधान्यः ॥ १-६॥

असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः ।

ये चेमारुद्रा अभितो दिक्षु ।

श्रिताः सहस्रशोऽवैषाहेड ईमहे ॥ १-७॥

असौ योऽवसर्पति नीलग्रीवो विलोहितः ।

उतैनं गोपा अदृशन्नदृशन्नुदहार्यः ।

उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ॥ १-८॥

नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।

अथो ये अस्य सत्वानोऽहं तेभ्योऽकरन्नमः ॥ १-९॥

प्रमुंच धन्वनस्त्व-मुभयो-रार्त्नियो-र्ज्याम् ।

याश्च ते हस्त इषवः परा ता भगवो वप ॥ १-१०॥

अवतत्य धनुस्त्व सहस्राक्ष शतेषुधे ।

निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥ १-११॥

विज्यं धनुः कपर्दिनो विशल्यो बाणवा उत ।

अनेशन्नस्येषव आभुरस्य निषंगथिः ॥ १-१२॥

या ते हेति-र्मीढुष्टम हस्ते बभूव ते धनुः ।

तयाऽस्मान्विश्वतस्त्व-मयक्ष्मया परिब्भुज ॥ १-१३॥

नमस्ते अस्त्वायुधायानातताय धृष्णवे ।

उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥ १-१४॥

परि ते धन्वनो हेति-रस्मान्व्रुणक्तु विश्वतः ।

अथो य इषुधिस्तवारे अस्मन्निधेहि तम् ॥ १-१५॥

Rigveda 10th Manda 87th Sukta

One Comment on ““YATUDHANYA” MENTIONED IN VEDAS AND DEADLY VIRUSES HARMING HUMAN

  1. Pingback: Astrology-COVID-19- Remedies for not becoming panic -Allay fear – Atmanandanatha

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: