श्री गुरुभ्यॊ नमः श्री परम गुरुभ्यॊ नमः श्री परमॆष्ठि गुरुभ्यॊ नमः
I am posting the Devanagari soft copy of Sri Mahaganapati Mula Mantra Padamala composed by Sri Anantananadanatha ( Sri C V Swamy Shastri) ( 1900 CE -1980 CE) one of the Sishyas of Sri Chidanandanatha.
The meaning in Kannada and English links are provided at the end of this article.
My prayers to SREE MATHA to bless Poornananda ( Durga Prasad) who has provided the soft copy.
Readers are requested to kindly notify the spelling mistakes if any, so that the corrections are made.
श्री महागणपती मूलमन्त्र पदमाला
ऒं मित्यॆतदजस्य कंठविवरं भित्वा बहिर्निर्गतं
ह्यॊमित्यॆव समस्तकर्म ऋषिभिः प्रारभ्यतॆ मानुष्यैः
ऒमत्यॆव सदा जपंति यतयः स्वात्मैकनष्ठाः परं
ह्यॊंकाराकृति वक्त्रमिन्दुनिटिलं विघ्नॆश्वरं भावयॆ
श्रीं बीजं क्षमदृःखजन्ममरणव्याध्यायाधिभीनाशकं
मृत्यु क्रॊधनाशांतिबिंदुविलसद्वर्णाकृति श्रीप्रदं
स्वांतस्थात्मशरस्य लक्ष्यमजरस्वात्मावभॊधप्रदं
श्री विनायक सॆवितॆ भवदनप्रॆमास्पदं भावयॆ
ह्रीं बीजं हृदयत्रिकॊण विलस्न्मध्यासनस्थं सदा
चाकाशानल वामलॊचन निशानाथार्धवर्णात्मकं
मायाकार्य जगत्प्रकाशकमुमारूपं स्वशक्तिप्रदं
मायातीतापदप्रदं ह्दि भजॆ लॊकॆश्वराराधितां
क्लीं बीजं कलि धातवक्तलयतां सर्वॆष्ठदं दॆहिनं
धातृक्षमायुतशांति बिंदु विलसद्वर्णात्मकं कामदं
श्रीकृष्णप्रियमिंदिरासुतमनः प्रीत्यैकहॆतुं परं
हृत्पद्मॆ कलयॆ सदा कलिहरं कालारिपुत्रप्रियं
ग्लौं बीजं गुणरूपनिर्गुण परब्रह्मादिशक्तॆः महा-
हंकाराकृति दंडिनीप्रियमजश्रीनाथ रुद्रॆष्ठदम्
सर्वाकर्षिणि दॆवराज भुवनार्णॆन्द्वात्मकं श्रीकरं
चित्तॆ विघ्ननिवारणाय गिरिजा जातप्रियं भावयॆ
गंगासुतं गंधमुखॊपचारप्रियं खगारॊहण भागिनॆयं
गंगासुताद्यं वरगंधतत्वमूलांबुजस्थं ह्दि भावयॆsहम्
गणपतयॆ वरगुणनिधयॆ सुरगणपतयॆ नतजनततयॆ
मणिगणभूषितचरणयुगाश्रुतमलहरणॆचण तॆ नमः
वराभयॆ मॊदकमॆकदंतं करांबुजातौस्तततं धरंतं
वरान्गचंद्रं परभक्ति सांद्रै जनैर्भजन्तं कलयॆ सदांतः
वरद नतजनाना संततं वक्रतुंड स्वरमयनिजगात्र स्वात्मबॊधौकहॆतॊ
करलसदमृतांभॊपूर्णापात्राद्य मह्यं गरगलसुत शीघ्रं दॆहि मद्भॊधमीड्यं
सर्वजनं परिपालय शर्वज पर्वसुधाकरगर्वहर
पर्वतनाथ सुतासुत पालय सर्व मां कुरु दीनमिमं
मॆदॊsस्थि मांस रुधिरान्त्रयमॆ श्ररीरॆ
मीदिन्य बग्निमरुदंबरलास्यमानॆ
मॆ दारुणं मदमुखधमुमाज हृत्वा
मॆधाह्वयासनवरॆ वस दंतिवक्त्र
वशं कुरु त्वं शिवजात मां तॆ वशीकृताशॆष समस्त लॊक
वसार्ण संशॊभितमूलपद्मलसचिछ्रयाsलिंगितवारणास्य
आनयासु पदवारीजांतिकं मां नयादि गुणवर्जितं तव
हानिहीनपदजामृतस्य तॆ पान यॊग्यमिभवक्त्रमां कुरु
स्वाहा स्वरूपॆण विराजसॆ त्वं सुधाशनानां प्रियकर्मणिड्य
स्वधा स्वरूपेण तु पितृकर्मण्यु मासुतॆ ज्यामयविश्वमूर्ते
अष्टाविंशति वर्णपत्रलसितं हारं गणॆशप्रियं
कष्टा निष्टहरं चतुर्दशपद्म्यैःपुष्पैर्मनॊहारकं
तुष्टचातादिप्रद सद्गुरुत्तमपदांभॊजॆ चिदानंददं
शिष्टॆष्टॊ हं अनंतसूत्र हृदयाssबद्धं सुभकत्याsर्पयॆ
Kannada Transliteration for Mahaganapati Moolamantra – Padamala
Sanskrit/Devanagiri Transliteration for Moolamantra – Padamala
Pingback: Sri Mahaganapati Moola Mantra Pada mala- Meaning in English – Atmanandanatha
Pingback: ಶ್ರೀ ಮಹಾಗಣಪತಿ ಮೂಲಮಂತ್ರ ಪದಮಾಲಾ ಸ್ತೋತ್ರ – Atmanandanatha