Sri Lalita Ashtottara Namvali- Rajatatala Shrungagra


Youtube link attached – Introduction and Chanting

ॐ श्रि   गुरुभ्यो नमः
श्री ललिताष्टॊत्तर शतनामावळी

ॐ ऐं ह्रीं श्रीं रजताचल शृङ्गाग्र मध्यस्थायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं हिमाचल महावंश पावनायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं शङ्करार्धाङ्ग सौन्दर्य शरीरायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं लसन्मरकत स्वच्च विग्रहायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं महातिशय सौन्दर्य लावण्यायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं शशाङ्कशेखर प्राणवल्लभायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं सदा पञ्चदशात्मैक्य स्वरूपायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं वज्रमाणिक्य कटक किरीटायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं कस्तूरी तिलकोल्लासित निटलायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं भस्मरेखाङ्कित लसन्मस्तकायै नमॊ नमः || 10 ||
ॐ ऐं ह्रीं श्रीं विकचाम्भोरुहदल लोचनायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं शरच्चाम्पेय पुष्पाभ नासिकायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं लसत्काञ्चन ताटङ्क युगलायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं मणिदर्पण सङ्काश कपोलायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं ताम्बूलपूरितस्मेर वदनायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं सुपक्वदाडिमीबीज वदनायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं कम्बुपूग समच्छाय कन्धरायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं स्थूलमुक्ताफलोदार सुहारायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं गिरीशबद्दमाङ्गल्य मङ्गलायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं पद्मपाशाङ्कुश लसत्कराब्जायै नमॊ नमः || 20 ||
ॐ ऐं ह्रीं श्रीं पद्मकैरव मन्दार सुमालिन्यै नमॊ नमः
ॐ ऐं ह्रीं श्रीं सुवर्ण कुम्भयुग्माभ सुकुचायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं रमणीयचतुर्भाहु संयुक्तायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं कनकाङ्गद केयूर भूषितायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं बृहत्सौवर्ण सौन्दर्य वसनायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं बृहन्नितम्ब विलसज्जघनायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं सौभाग्यजात शृङ्गार मध्यमायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं दिव्यभूषणसन्दोह रञ्जितायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं पारिजातगुणाधिक्य पदाब्जायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं सुपद्मरागसङ्काश चरणायै नमॊ नमः || 30 ||
ॐ ऐं ह्रीं श्रीं कामकोटि महापद्म पीठस्थायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं श्रीकण्ठनेत्र कुमुद चन्द्रिकायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं सचामर रमावाणी विराजितायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं भक्त रक्षण दाक्षिण्य कटाक्षायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं भूतेशालिङ्गनोध्बूत पुलकाङ्ग्यै नमॊ नमः
ॐ ऐं ह्रीं श्रीं अनङ्गभङ्गजन कापाङ्ग वीक्षणायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं ब्रह्मोपेन्द्र शिरोरत्न रञ्जितायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं शचीमुख्यामरवधू सेवितायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं लीलाकल्पित ब्रह्माण्डमण्डलायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं अमृतादि महाशक्ति संवृतायै नमॊ नमः || 40 ||
ॐ ऐं ह्रीं श्रीं एकापत्र साम्राज्यदायिकायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं सनकादि समाराध्य पादुकायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं देवर्षभिस्तूयमान वैभवायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं कलशोद्भव दुर्वास पूजितायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं मत्तेभवक्त्र षड्वक्त्र वत्सलायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं चक्रराज महायन्त्र मध्यवर्यै नमॊ नमः
ॐ ऐं ह्रीं श्रीं चिदग्निकुण्डसम्भूत सुदेहायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं शशाङ्कखण्डसंयुक्त मकुटायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं मत्तहंसवधू मन्दगमनायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं वन्दारुजनसन्दोह वन्दितायै नमॊ नमः || 50 ||
ॐ ऐं ह्रीं श्रीं अन्तर्मुख जनानन्द फलदायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं पतिव्रताङ्गनाभीष्ट फलदायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं अव्याजकरुणापूरपूरितायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं नितान्त सच्चिदानन्द संयुक्तायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं सहस्रसूर्य संयुक्त प्रकाशायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं रत्नचिन्तामणि गृहमध्यस्थायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं हानिवृद्धि गुणाधिक्य रहितायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं महापद्माटवीमध्य निवासायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं जाग्रत् स्वप्न सुषुप्तीनां साक्षिभूत्यै नमॊ नमः
ॐ ऐं ह्रीं श्रीं महापापौघपापानां विनाशिन्यै नमॊ नमः || 60 ||
ॐ ऐं ह्रीं श्रीं दुष्टभीति महाभीति भञ्जनायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं समस्त देवदनुज प्रेरकायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं समस्त हृदयाम्भोज निलयायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं अनाहत महापद्म मन्दिरायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं सहस्रार सरोजात वासितायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं पुनरावृत्तिरहित पुरस्थायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं वाणी गायत्री सावित्री सन्नुतायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं रमाभूमिसुताराध्य पदाब्जायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं लोपामुद्रार्चित श्रीमच्चरणायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं सहस्ररति सौन्दर्य शरीरायै नमॊ नमः || 70 ||
ॐ ऐं ह्रीं श्रीं भावनामात्र सन्तुष्ट हृदयायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं सत्यसम्पूर्ण विज्ञान सिद्धिदायै नमः
ॐ ऐं ह्रीं श्रीं त्रिलोचन कृतोल्लास फलदायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं सुधाब्धि मणिद्वीप मध्यगायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं दक्षाध्वर विनिर्भेद साधनायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं श्रीनाथ सोदरीभूत शोभितायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं चन्द्रशेखर भक्तार्ति भञ्जनायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं सर्वोपाधि विनिर्मुक्त चैतन्यायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं नामपारायणाभीष्ट फलदायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं सृष्टि स्थिति तिरोधान सङ्कल्पा नमॊ यै नमः || 80 ||
ॐ ऐं ह्रीं श्रीं श्रीषोडशाक्षरि मन्त्र मध्यगायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं अनाद्यन्त स्वयम्भूत दिव्यमूर्त्यै नमॊ नमः
ॐ ऐं ह्रीं श्रीं भक्तहंस परीमुख्य वियोगायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं मातृ मण्डल संयुक्त ललितायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं भण्डदैत्य महसत्त्व नाशनायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं क्रूरभण्ड शिरछ्चेद निपुणायै व् नमः
ॐ ऐं ह्रीं श्रीं धात्र्यच्युत सुराधीश सुखदायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं चण्डमुण्डनिशुम्भादि खण्डनायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं रक्ताक्ष रक्तजिह्वादि शिक्षणायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं महिषासुरदोर्वीर्य निग्रहयै नमॊ नमः || 90 ||
ॐ ऐं ह्रीं श्रीं अभ्रकेश महॊत्साह कारणायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं महेशयुक्त नटन तत्परायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं निजभर्तृ मुखाम्भोज चिन्तनायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं वृषभध्वज विज्ञान भावनायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं जन्ममृत्युजरारोग भञ्जनायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं विदेहमुक्ति विज्ञान सिद्धिदायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं कामक्रोधादि षड्वर्ग नाशनायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं राजराजार्चित पदसरोजायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं सर्ववेदान्त संसिद्द सुतत्त्वायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं श्री वीरभक्त विज्ञान निधानायै नमॊ नमः || 100 ||
ॐ ऐं ह्रीं श्रीं आशेष दुष्टदनुज सूदनायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं साक्षाच्च्रीदक्षिणामूर्ति मनोज्ञायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं हयमेथाग्र सम्पूज्य महिमायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं दक्षप्रजापतिसुत वेषाढ्यायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं सुमबाणेक्षु कोदण्ड मण्डितायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं नित्ययौवन माङ्गल्य मङ्गलायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं महादेव समायुक्त शरीरायै नमॊ नमः
ॐ ऐं ह्रीं श्रीं महादेव रत्यौत्सुक्य महदेव्यै नमॊ नमः||108 ||

श्री ललिताष्टोत्तर शतनामावलि सम्पूर्णम्

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: